Declension table of ?śrīśailamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśrīśailamāhātmyam śrīśailamāhātmye śrīśailamāhātmyāni
Vocativeśrīśailamāhātmya śrīśailamāhātmye śrīśailamāhātmyāni
Accusativeśrīśailamāhātmyam śrīśailamāhātmye śrīśailamāhātmyāni
Instrumentalśrīśailamāhātmyena śrīśailamāhātmyābhyām śrīśailamāhātmyaiḥ
Dativeśrīśailamāhātmyāya śrīśailamāhātmyābhyām śrīśailamāhātmyebhyaḥ
Ablativeśrīśailamāhātmyāt śrīśailamāhātmyābhyām śrīśailamāhātmyebhyaḥ
Genitiveśrīśailamāhātmyasya śrīśailamāhātmyayoḥ śrīśailamāhātmyānām
Locativeśrīśailamāhātmye śrīśailamāhātmyayoḥ śrīśailamāhātmyeṣu

Compound śrīśailamāhātmya -

Adverb -śrīśailamāhātmyam -śrīśailamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria