Declension table of śrīśaila

Deva

MasculineSingularDualPlural
Nominativeśrīśailaḥ śrīśailau śrīśailāḥ
Vocativeśrīśaila śrīśailau śrīśailāḥ
Accusativeśrīśailam śrīśailau śrīśailān
Instrumentalśrīśailena śrīśailābhyām śrīśailaiḥ śrīśailebhiḥ
Dativeśrīśailāya śrīśailābhyām śrīśailebhyaḥ
Ablativeśrīśailāt śrīśailābhyām śrīśailebhyaḥ
Genitiveśrīśailasya śrīśailayoḥ śrīśailānām
Locativeśrīśaile śrīśailayoḥ śrīśaileṣu

Compound śrīśaila -

Adverb -śrīśailam -śrīśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria