Declension table of ?śrīśa

Deva

MasculineSingularDualPlural
Nominativeśrīśaḥ śrīśau śrīśāḥ
Vocativeśrīśa śrīśau śrīśāḥ
Accusativeśrīśam śrīśau śrīśān
Instrumentalśrīśena śrīśābhyām śrīśaiḥ śrīśebhiḥ
Dativeśrīśāya śrīśābhyām śrīśebhyaḥ
Ablativeśrīśāt śrīśābhyām śrīśebhyaḥ
Genitiveśrīśasya śrīśayoḥ śrīśānām
Locativeśrīśe śrīśayoḥ śrīśeṣu

Compound śrīśa -

Adverb -śrīśam -śrīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria