Declension table of ?śrīyuta

Deva

NeuterSingularDualPlural
Nominativeśrīyutam śrīyute śrīyutāni
Vocativeśrīyuta śrīyute śrīyutāni
Accusativeśrīyutam śrīyute śrīyutāni
Instrumentalśrīyutena śrīyutābhyām śrīyutaiḥ
Dativeśrīyutāya śrīyutābhyām śrīyutebhyaḥ
Ablativeśrīyutāt śrīyutābhyām śrīyutebhyaḥ
Genitiveśrīyutasya śrīyutayoḥ śrīyutānām
Locativeśrīyute śrīyutayoḥ śrīyuteṣu

Compound śrīyuta -

Adverb -śrīyutam -śrīyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria