Declension table of ?śrīyaśaskāmā

Deva

FeminineSingularDualPlural
Nominativeśrīyaśaskāmā śrīyaśaskāme śrīyaśaskāmāḥ
Vocativeśrīyaśaskāme śrīyaśaskāme śrīyaśaskāmāḥ
Accusativeśrīyaśaskāmām śrīyaśaskāme śrīyaśaskāmāḥ
Instrumentalśrīyaśaskāmayā śrīyaśaskāmābhyām śrīyaśaskāmābhiḥ
Dativeśrīyaśaskāmāyai śrīyaśaskāmābhyām śrīyaśaskāmābhyaḥ
Ablativeśrīyaśaskāmāyāḥ śrīyaśaskāmābhyām śrīyaśaskāmābhyaḥ
Genitiveśrīyaśaskāmāyāḥ śrīyaśaskāmayoḥ śrīyaśaskāmānām
Locativeśrīyaśaskāmāyām śrīyaśaskāmayoḥ śrīyaśaskāmāsu

Adverb -śrīyaśaskāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria