Declension table of ?śrīyaśasa

Deva

NeuterSingularDualPlural
Nominativeśrīyaśasam śrīyaśase śrīyaśasāni
Vocativeśrīyaśasa śrīyaśase śrīyaśasāni
Accusativeśrīyaśasam śrīyaśase śrīyaśasāni
Instrumentalśrīyaśasena śrīyaśasābhyām śrīyaśasaiḥ
Dativeśrīyaśasāya śrīyaśasābhyām śrīyaśasebhyaḥ
Ablativeśrīyaśasāt śrīyaśasābhyām śrīyaśasebhyaḥ
Genitiveśrīyaśasasya śrīyaśasayoḥ śrīyaśasānām
Locativeśrīyaśase śrīyaśasayoḥ śrīyaśaseṣu

Compound śrīyaśasa -

Adverb -śrīyaśasam -śrīyaśasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria