Declension table of ?śrīya

Deva

NeuterSingularDualPlural
Nominativeśrīyam śrīye śrīyāṇi
Vocativeśrīya śrīye śrīyāṇi
Accusativeśrīyam śrīye śrīyāṇi
Instrumentalśrīyeṇa śrīyābhyām śrīyaiḥ
Dativeśrīyāya śrīyābhyām śrīyebhyaḥ
Ablativeśrīyāt śrīyābhyām śrīyebhyaḥ
Genitiveśrīyasya śrīyayoḥ śrīyāṇām
Locativeśrīye śrīyayoḥ śrīyeṣu

Compound śrīya -

Adverb -śrīyam -śrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria