Declension table of ?śrīya

Deva

MasculineSingularDualPlural
Nominativeśrīyaḥ śrīyau śrīyāḥ
Vocativeśrīya śrīyau śrīyāḥ
Accusativeśrīyam śrīyau śrīyān
Instrumentalśrīyeṇa śrīyābhyām śrīyaiḥ śrīyebhiḥ
Dativeśrīyāya śrīyābhyām śrīyebhyaḥ
Ablativeśrīyāt śrīyābhyām śrīyebhyaḥ
Genitiveśrīyasya śrīyayoḥ śrīyāṇām
Locativeśrīye śrīyayoḥ śrīyeṣu

Compound śrīya -

Adverb -śrīyam -śrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria