Declension table of ?śrīviśāla

Deva

NeuterSingularDualPlural
Nominativeśrīviśālam śrīviśāle śrīviśālāni
Vocativeśrīviśāla śrīviśāle śrīviśālāni
Accusativeśrīviśālam śrīviśāle śrīviśālāni
Instrumentalśrīviśālena śrīviśālābhyām śrīviśālaiḥ
Dativeśrīviśālāya śrīviśālābhyām śrīviśālebhyaḥ
Ablativeśrīviśālāt śrīviśālābhyām śrīviśālebhyaḥ
Genitiveśrīviśālasya śrīviśālayoḥ śrīviśālānām
Locativeśrīviśāle śrīviśālayoḥ śrīviśāleṣu

Compound śrīviśāla -

Adverb -śrīviśālam -śrīviśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria