Declension table of ?śrīvidyottaratāpinī

Deva

FeminineSingularDualPlural
Nominativeśrīvidyottaratāpinī śrīvidyottaratāpinyau śrīvidyottaratāpinyaḥ
Vocativeśrīvidyottaratāpini śrīvidyottaratāpinyau śrīvidyottaratāpinyaḥ
Accusativeśrīvidyottaratāpinīm śrīvidyottaratāpinyau śrīvidyottaratāpinīḥ
Instrumentalśrīvidyottaratāpinyā śrīvidyottaratāpinībhyām śrīvidyottaratāpinībhiḥ
Dativeśrīvidyottaratāpinyai śrīvidyottaratāpinībhyām śrīvidyottaratāpinībhyaḥ
Ablativeśrīvidyottaratāpinyāḥ śrīvidyottaratāpinībhyām śrīvidyottaratāpinībhyaḥ
Genitiveśrīvidyottaratāpinyāḥ śrīvidyottaratāpinyoḥ śrīvidyottaratāpinīnām
Locativeśrīvidyottaratāpinyām śrīvidyottaratāpinyoḥ śrīvidyottaratāpinīṣu

Compound śrīvidyottaratāpini - śrīvidyottaratāpinī -

Adverb -śrīvidyottaratāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria