Declension table of ?śrīvidyātriśatī

Deva

FeminineSingularDualPlural
Nominativeśrīvidyātriśatī śrīvidyātriśatyau śrīvidyātriśatyaḥ
Vocativeśrīvidyātriśati śrīvidyātriśatyau śrīvidyātriśatyaḥ
Accusativeśrīvidyātriśatīm śrīvidyātriśatyau śrīvidyātriśatīḥ
Instrumentalśrīvidyātriśatyā śrīvidyātriśatībhyām śrīvidyātriśatībhiḥ
Dativeśrīvidyātriśatyai śrīvidyātriśatībhyām śrīvidyātriśatībhyaḥ
Ablativeśrīvidyātriśatyāḥ śrīvidyātriśatībhyām śrīvidyātriśatībhyaḥ
Genitiveśrīvidyātriśatyāḥ śrīvidyātriśatyoḥ śrīvidyātriśatīnām
Locativeśrīvidyātriśatyām śrīvidyātriśatyoḥ śrīvidyātriśatīṣu

Compound śrīvidyātriśati - śrīvidyātriśatī -

Adverb -śrīvidyātriśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria