Declension table of ?śrīvidyārcanapaddhati

Deva

FeminineSingularDualPlural
Nominativeśrīvidyārcanapaddhatiḥ śrīvidyārcanapaddhatī śrīvidyārcanapaddhatayaḥ
Vocativeśrīvidyārcanapaddhate śrīvidyārcanapaddhatī śrīvidyārcanapaddhatayaḥ
Accusativeśrīvidyārcanapaddhatim śrīvidyārcanapaddhatī śrīvidyārcanapaddhatīḥ
Instrumentalśrīvidyārcanapaddhatyā śrīvidyārcanapaddhatibhyām śrīvidyārcanapaddhatibhiḥ
Dativeśrīvidyārcanapaddhatyai śrīvidyārcanapaddhataye śrīvidyārcanapaddhatibhyām śrīvidyārcanapaddhatibhyaḥ
Ablativeśrīvidyārcanapaddhatyāḥ śrīvidyārcanapaddhateḥ śrīvidyārcanapaddhatibhyām śrīvidyārcanapaddhatibhyaḥ
Genitiveśrīvidyārcanapaddhatyāḥ śrīvidyārcanapaddhateḥ śrīvidyārcanapaddhatyoḥ śrīvidyārcanapaddhatīnām
Locativeśrīvidyārcanapaddhatyām śrīvidyārcanapaddhatau śrīvidyārcanapaddhatyoḥ śrīvidyārcanapaddhatiṣu

Compound śrīvidyārcanapaddhati -

Adverb -śrīvidyārcanapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria