Declension table of ?śrīvidyārcanacandrikā

Deva

FeminineSingularDualPlural
Nominativeśrīvidyārcanacandrikā śrīvidyārcanacandrike śrīvidyārcanacandrikāḥ
Vocativeśrīvidyārcanacandrike śrīvidyārcanacandrike śrīvidyārcanacandrikāḥ
Accusativeśrīvidyārcanacandrikām śrīvidyārcanacandrike śrīvidyārcanacandrikāḥ
Instrumentalśrīvidyārcanacandrikayā śrīvidyārcanacandrikābhyām śrīvidyārcanacandrikābhiḥ
Dativeśrīvidyārcanacandrikāyai śrīvidyārcanacandrikābhyām śrīvidyārcanacandrikābhyaḥ
Ablativeśrīvidyārcanacandrikāyāḥ śrīvidyārcanacandrikābhyām śrīvidyārcanacandrikābhyaḥ
Genitiveśrīvidyārcanacandrikāyāḥ śrīvidyārcanacandrikayoḥ śrīvidyārcanacandrikāṇām
Locativeśrīvidyārcanacandrikāyām śrīvidyārcanacandrikayoḥ śrīvidyārcanacandrikāsu

Adverb -śrīvidyārcanacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria