Declension table of ?śrīvidyāpūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativeśrīvidyāpūjāpaddhatiḥ śrīvidyāpūjāpaddhatī śrīvidyāpūjāpaddhatayaḥ
Vocativeśrīvidyāpūjāpaddhate śrīvidyāpūjāpaddhatī śrīvidyāpūjāpaddhatayaḥ
Accusativeśrīvidyāpūjāpaddhatim śrīvidyāpūjāpaddhatī śrīvidyāpūjāpaddhatīḥ
Instrumentalśrīvidyāpūjāpaddhatyā śrīvidyāpūjāpaddhatibhyām śrīvidyāpūjāpaddhatibhiḥ
Dativeśrīvidyāpūjāpaddhatyai śrīvidyāpūjāpaddhataye śrīvidyāpūjāpaddhatibhyām śrīvidyāpūjāpaddhatibhyaḥ
Ablativeśrīvidyāpūjāpaddhatyāḥ śrīvidyāpūjāpaddhateḥ śrīvidyāpūjāpaddhatibhyām śrīvidyāpūjāpaddhatibhyaḥ
Genitiveśrīvidyāpūjāpaddhatyāḥ śrīvidyāpūjāpaddhateḥ śrīvidyāpūjāpaddhatyoḥ śrīvidyāpūjāpaddhatīnām
Locativeśrīvidyāpūjāpaddhatyām śrīvidyāpūjāpaddhatau śrīvidyāpūjāpaddhatyoḥ śrīvidyāpūjāpaddhatiṣu

Compound śrīvidyāpūjāpaddhati -

Adverb -śrīvidyāpūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria