Declension table of ?śrīvidyāpaddhati

Deva

FeminineSingularDualPlural
Nominativeśrīvidyāpaddhatiḥ śrīvidyāpaddhatī śrīvidyāpaddhatayaḥ
Vocativeśrīvidyāpaddhate śrīvidyāpaddhatī śrīvidyāpaddhatayaḥ
Accusativeśrīvidyāpaddhatim śrīvidyāpaddhatī śrīvidyāpaddhatīḥ
Instrumentalśrīvidyāpaddhatyā śrīvidyāpaddhatibhyām śrīvidyāpaddhatibhiḥ
Dativeśrīvidyāpaddhatyai śrīvidyāpaddhataye śrīvidyāpaddhatibhyām śrīvidyāpaddhatibhyaḥ
Ablativeśrīvidyāpaddhatyāḥ śrīvidyāpaddhateḥ śrīvidyāpaddhatibhyām śrīvidyāpaddhatibhyaḥ
Genitiveśrīvidyāpaddhatyāḥ śrīvidyāpaddhateḥ śrīvidyāpaddhatyoḥ śrīvidyāpaddhatīnām
Locativeśrīvidyāpaddhatyām śrīvidyāpaddhatau śrīvidyāpaddhatyoḥ śrīvidyāpaddhatiṣu

Compound śrīvidyāpaddhati -

Adverb -śrīvidyāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria