Declension table of ?śrīveṣṭaka

Deva

MasculineSingularDualPlural
Nominativeśrīveṣṭakaḥ śrīveṣṭakau śrīveṣṭakāḥ
Vocativeśrīveṣṭaka śrīveṣṭakau śrīveṣṭakāḥ
Accusativeśrīveṣṭakam śrīveṣṭakau śrīveṣṭakān
Instrumentalśrīveṣṭakena śrīveṣṭakābhyām śrīveṣṭakaiḥ śrīveṣṭakebhiḥ
Dativeśrīveṣṭakāya śrīveṣṭakābhyām śrīveṣṭakebhyaḥ
Ablativeśrīveṣṭakāt śrīveṣṭakābhyām śrīveṣṭakebhyaḥ
Genitiveśrīveṣṭakasya śrīveṣṭakayoḥ śrīveṣṭakānām
Locativeśrīveṣṭake śrīveṣṭakayoḥ śrīveṣṭakeṣu

Compound śrīveṣṭaka -

Adverb -śrīveṣṭakam -śrīveṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria