Declension table of ?śrīveṣṭa

Deva

MasculineSingularDualPlural
Nominativeśrīveṣṭaḥ śrīveṣṭau śrīveṣṭāḥ
Vocativeśrīveṣṭa śrīveṣṭau śrīveṣṭāḥ
Accusativeśrīveṣṭam śrīveṣṭau śrīveṣṭān
Instrumentalśrīveṣṭena śrīveṣṭābhyām śrīveṣṭaiḥ śrīveṣṭebhiḥ
Dativeśrīveṣṭāya śrīveṣṭābhyām śrīveṣṭebhyaḥ
Ablativeśrīveṣṭāt śrīveṣṭābhyām śrīveṣṭebhyaḥ
Genitiveśrīveṣṭasya śrīveṣṭayoḥ śrīveṣṭānām
Locativeśrīveṣṭe śrīveṣṭayoḥ śrīveṣṭeṣu

Compound śrīveṣṭa -

Adverb -śrīveṣṭam -śrīveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria