Declension table of ?śrīvatsalāñchana

Deva

MasculineSingularDualPlural
Nominativeśrīvatsalāñchanaḥ śrīvatsalāñchanau śrīvatsalāñchanāḥ
Vocativeśrīvatsalāñchana śrīvatsalāñchanau śrīvatsalāñchanāḥ
Accusativeśrīvatsalāñchanam śrīvatsalāñchanau śrīvatsalāñchanān
Instrumentalśrīvatsalāñchanena śrīvatsalāñchanābhyām śrīvatsalāñchanaiḥ śrīvatsalāñchanebhiḥ
Dativeśrīvatsalāñchanāya śrīvatsalāñchanābhyām śrīvatsalāñchanebhyaḥ
Ablativeśrīvatsalāñchanāt śrīvatsalāñchanābhyām śrīvatsalāñchanebhyaḥ
Genitiveśrīvatsalāñchanasya śrīvatsalāñchanayoḥ śrīvatsalāñchanānām
Locativeśrīvatsalāñchane śrīvatsalāñchanayoḥ śrīvatsalāñchaneṣu

Compound śrīvatsalāñchana -

Adverb -śrīvatsalāñchanam -śrīvatsalāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria