Declension table of ?śrīvatsāṅkā

Deva

FeminineSingularDualPlural
Nominativeśrīvatsāṅkā śrīvatsāṅke śrīvatsāṅkāḥ
Vocativeśrīvatsāṅke śrīvatsāṅke śrīvatsāṅkāḥ
Accusativeśrīvatsāṅkām śrīvatsāṅke śrīvatsāṅkāḥ
Instrumentalśrīvatsāṅkayā śrīvatsāṅkābhyām śrīvatsāṅkābhiḥ
Dativeśrīvatsāṅkāyai śrīvatsāṅkābhyām śrīvatsāṅkābhyaḥ
Ablativeśrīvatsāṅkāyāḥ śrīvatsāṅkābhyām śrīvatsāṅkābhyaḥ
Genitiveśrīvatsāṅkāyāḥ śrīvatsāṅkayoḥ śrīvatsāṅkānām
Locativeśrīvatsāṅkāyām śrīvatsāṅkayoḥ śrīvatsāṅkāsu

Adverb -śrīvatsāṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria