Declension table of ?śrīvat

Deva

NeuterSingularDualPlural
Nominativeśrīvat śrīvantī śrīvatī śrīvanti
Vocativeśrīvat śrīvantī śrīvatī śrīvanti
Accusativeśrīvat śrīvantī śrīvatī śrīvanti
Instrumentalśrīvatā śrīvadbhyām śrīvadbhiḥ
Dativeśrīvate śrīvadbhyām śrīvadbhyaḥ
Ablativeśrīvataḥ śrīvadbhyām śrīvadbhyaḥ
Genitiveśrīvataḥ śrīvatoḥ śrīvatām
Locativeśrīvati śrīvatoḥ śrīvatsu

Adverb -śrīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria