Declension table of ?śrīvardhana

Deva

MasculineSingularDualPlural
Nominativeśrīvardhanaḥ śrīvardhanau śrīvardhanāḥ
Vocativeśrīvardhana śrīvardhanau śrīvardhanāḥ
Accusativeśrīvardhanam śrīvardhanau śrīvardhanān
Instrumentalśrīvardhanena śrīvardhanābhyām śrīvardhanaiḥ śrīvardhanebhiḥ
Dativeśrīvardhanāya śrīvardhanābhyām śrīvardhanebhyaḥ
Ablativeśrīvardhanāt śrīvardhanābhyām śrīvardhanebhyaḥ
Genitiveśrīvardhanasya śrīvardhanayoḥ śrīvardhanānām
Locativeśrīvardhane śrīvardhanayoḥ śrīvardhaneṣu

Compound śrīvardhana -

Adverb -śrīvardhanam -śrīvardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria