Declension table of ?śrīvallī

Deva

FeminineSingularDualPlural
Nominativeśrīvallī śrīvallyau śrīvallyaḥ
Vocativeśrīvalli śrīvallyau śrīvallyaḥ
Accusativeśrīvallīm śrīvallyau śrīvallīḥ
Instrumentalśrīvallyā śrīvallībhyām śrīvallībhiḥ
Dativeśrīvallyai śrīvallībhyām śrīvallībhyaḥ
Ablativeśrīvallyāḥ śrīvallībhyām śrīvallībhyaḥ
Genitiveśrīvallyāḥ śrīvallyoḥ śrīvallīnām
Locativeśrīvallyām śrīvallyoḥ śrīvallīṣu

Compound śrīvalli - śrīvallī -

Adverb -śrīvalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria