Declension table of ?śrīvaiṣṇavācārasaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrīvaiṣṇavācārasaṅgrahaḥ | śrīvaiṣṇavācārasaṅgrahau | śrīvaiṣṇavācārasaṅgrahāḥ |
Vocative | śrīvaiṣṇavācārasaṅgraha | śrīvaiṣṇavācārasaṅgrahau | śrīvaiṣṇavācārasaṅgrahāḥ |
Accusative | śrīvaiṣṇavācārasaṅgraham | śrīvaiṣṇavācārasaṅgrahau | śrīvaiṣṇavācārasaṅgrahān |
Instrumental | śrīvaiṣṇavācārasaṅgraheṇa | śrīvaiṣṇavācārasaṅgrahābhyām | śrīvaiṣṇavācārasaṅgrahaiḥ śrīvaiṣṇavācārasaṅgrahebhiḥ |
Dative | śrīvaiṣṇavācārasaṅgrahāya | śrīvaiṣṇavācārasaṅgrahābhyām | śrīvaiṣṇavācārasaṅgrahebhyaḥ |
Ablative | śrīvaiṣṇavācārasaṅgrahāt | śrīvaiṣṇavācārasaṅgrahābhyām | śrīvaiṣṇavācārasaṅgrahebhyaḥ |
Genitive | śrīvaiṣṇavācārasaṅgrahasya | śrīvaiṣṇavācārasaṅgrahayoḥ | śrīvaiṣṇavācārasaṅgrahāṇām |
Locative | śrīvaiṣṇavācārasaṅgrahe | śrīvaiṣṇavācārasaṅgrahayoḥ | śrīvaiṣṇavācārasaṅgraheṣu |