Declension table of ?śrīvaiṣṇavācārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśrīvaiṣṇavācārasaṅgrahaḥ śrīvaiṣṇavācārasaṅgrahau śrīvaiṣṇavācārasaṅgrahāḥ
Vocativeśrīvaiṣṇavācārasaṅgraha śrīvaiṣṇavācārasaṅgrahau śrīvaiṣṇavācārasaṅgrahāḥ
Accusativeśrīvaiṣṇavācārasaṅgraham śrīvaiṣṇavācārasaṅgrahau śrīvaiṣṇavācārasaṅgrahān
Instrumentalśrīvaiṣṇavācārasaṅgraheṇa śrīvaiṣṇavācārasaṅgrahābhyām śrīvaiṣṇavācārasaṅgrahaiḥ śrīvaiṣṇavācārasaṅgrahebhiḥ
Dativeśrīvaiṣṇavācārasaṅgrahāya śrīvaiṣṇavācārasaṅgrahābhyām śrīvaiṣṇavācārasaṅgrahebhyaḥ
Ablativeśrīvaiṣṇavācārasaṅgrahāt śrīvaiṣṇavācārasaṅgrahābhyām śrīvaiṣṇavācārasaṅgrahebhyaḥ
Genitiveśrīvaiṣṇavācārasaṅgrahasya śrīvaiṣṇavācārasaṅgrahayoḥ śrīvaiṣṇavācārasaṅgrahāṇām
Locativeśrīvaiṣṇavācārasaṅgrahe śrīvaiṣṇavācārasaṅgrahayoḥ śrīvaiṣṇavācārasaṅgraheṣu

Compound śrīvaiṣṇavācārasaṅgraha -

Adverb -śrīvaiṣṇavācārasaṅgraham -śrīvaiṣṇavācārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria