Declension table of ?śrīvada

Deva

MasculineSingularDualPlural
Nominativeśrīvadaḥ śrīvadau śrīvadāḥ
Vocativeśrīvada śrīvadau śrīvadāḥ
Accusativeśrīvadam śrīvadau śrīvadān
Instrumentalśrīvadena śrīvadābhyām śrīvadaiḥ śrīvadebhiḥ
Dativeśrīvadāya śrīvadābhyām śrīvadebhyaḥ
Ablativeśrīvadāt śrīvadābhyām śrīvadebhyaḥ
Genitiveśrīvadasya śrīvadayoḥ śrīvadānām
Locativeśrīvade śrīvadayoḥ śrīvadeṣu

Compound śrīvada -

Adverb -śrīvadam -śrīvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria