Declension table of ?śrīvacanabhūṣaṇamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativeśrīvacanabhūṣaṇamīmāṃsā śrīvacanabhūṣaṇamīmāṃse śrīvacanabhūṣaṇamīmāṃsāḥ
Vocativeśrīvacanabhūṣaṇamīmāṃse śrīvacanabhūṣaṇamīmāṃse śrīvacanabhūṣaṇamīmāṃsāḥ
Accusativeśrīvacanabhūṣaṇamīmāṃsām śrīvacanabhūṣaṇamīmāṃse śrīvacanabhūṣaṇamīmāṃsāḥ
Instrumentalśrīvacanabhūṣaṇamīmāṃsayā śrīvacanabhūṣaṇamīmāṃsābhyām śrīvacanabhūṣaṇamīmāṃsābhiḥ
Dativeśrīvacanabhūṣaṇamīmāṃsāyai śrīvacanabhūṣaṇamīmāṃsābhyām śrīvacanabhūṣaṇamīmāṃsābhyaḥ
Ablativeśrīvacanabhūṣaṇamīmāṃsāyāḥ śrīvacanabhūṣaṇamīmāṃsābhyām śrīvacanabhūṣaṇamīmāṃsābhyaḥ
Genitiveśrīvacanabhūṣaṇamīmāṃsāyāḥ śrīvacanabhūṣaṇamīmāṃsayoḥ śrīvacanabhūṣaṇamīmāṃsānām
Locativeśrīvacanabhūṣaṇamīmāṃsāyām śrīvacanabhūṣaṇamīmāṃsayoḥ śrīvacanabhūṣaṇamīmāṃsāsu

Adverb -śrīvacanabhūṣaṇamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria