Declension table of ?śrīvāsa

Deva

MasculineSingularDualPlural
Nominativeśrīvāsaḥ śrīvāsau śrīvāsāḥ
Vocativeśrīvāsa śrīvāsau śrīvāsāḥ
Accusativeśrīvāsam śrīvāsau śrīvāsān
Instrumentalśrīvāsena śrīvāsābhyām śrīvāsaiḥ śrīvāsebhiḥ
Dativeśrīvāsāya śrīvāsābhyām śrīvāsebhyaḥ
Ablativeśrīvāsāt śrīvāsābhyām śrīvāsebhyaḥ
Genitiveśrīvāsasya śrīvāsayoḥ śrīvāsānām
Locativeśrīvāse śrīvāsayoḥ śrīvāseṣu

Compound śrīvāsa -

Adverb -śrīvāsam -śrīvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria