Declension table of ?śrīvāṭī

Deva

FeminineSingularDualPlural
Nominativeśrīvāṭī śrīvāṭyau śrīvāṭyaḥ
Vocativeśrīvāṭi śrīvāṭyau śrīvāṭyaḥ
Accusativeśrīvāṭīm śrīvāṭyau śrīvāṭīḥ
Instrumentalśrīvāṭyā śrīvāṭībhyām śrīvāṭībhiḥ
Dativeśrīvāṭyai śrīvāṭībhyām śrīvāṭībhyaḥ
Ablativeśrīvāṭyāḥ śrīvāṭībhyām śrīvāṭībhyaḥ
Genitiveśrīvāṭyāḥ śrīvāṭyoḥ śrīvāṭīnām
Locativeśrīvāṭyām śrīvāṭyoḥ śrīvāṭīṣu

Compound śrīvāṭi - śrīvāṭī -

Adverb -śrīvāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria