Declension table of ?śrīvṛkṣa

Deva

MasculineSingularDualPlural
Nominativeśrīvṛkṣaḥ śrīvṛkṣau śrīvṛkṣāḥ
Vocativeśrīvṛkṣa śrīvṛkṣau śrīvṛkṣāḥ
Accusativeśrīvṛkṣam śrīvṛkṣau śrīvṛkṣān
Instrumentalśrīvṛkṣeṇa śrīvṛkṣābhyām śrīvṛkṣaiḥ śrīvṛkṣebhiḥ
Dativeśrīvṛkṣāya śrīvṛkṣābhyām śrīvṛkṣebhyaḥ
Ablativeśrīvṛkṣāt śrīvṛkṣābhyām śrīvṛkṣebhyaḥ
Genitiveśrīvṛkṣasya śrīvṛkṣayoḥ śrīvṛkṣāṇām
Locativeśrīvṛkṣe śrīvṛkṣayoḥ śrīvṛkṣeṣu

Compound śrīvṛkṣa -

Adverb -śrīvṛkṣam -śrīvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria