Declension table of ?śrīvṛddhi

Deva

FeminineSingularDualPlural
Nominativeśrīvṛddhiḥ śrīvṛddhī śrīvṛddhayaḥ
Vocativeśrīvṛddhe śrīvṛddhī śrīvṛddhayaḥ
Accusativeśrīvṛddhim śrīvṛddhī śrīvṛddhīḥ
Instrumentalśrīvṛddhyā śrīvṛddhibhyām śrīvṛddhibhiḥ
Dativeśrīvṛddhyai śrīvṛddhaye śrīvṛddhibhyām śrīvṛddhibhyaḥ
Ablativeśrīvṛddhyāḥ śrīvṛddheḥ śrīvṛddhibhyām śrīvṛddhibhyaḥ
Genitiveśrīvṛddhyāḥ śrīvṛddheḥ śrīvṛddhyoḥ śrīvṛddhīnām
Locativeśrīvṛddhyām śrīvṛddhau śrīvṛddhyoḥ śrīvṛddhiṣu

Compound śrīvṛddhi -

Adverb -śrīvṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria