Declension table of ?śrītattvabodhinī

Deva

FeminineSingularDualPlural
Nominativeśrītattvabodhinī śrītattvabodhinyau śrītattvabodhinyaḥ
Vocativeśrītattvabodhini śrītattvabodhinyau śrītattvabodhinyaḥ
Accusativeśrītattvabodhinīm śrītattvabodhinyau śrītattvabodhinīḥ
Instrumentalśrītattvabodhinyā śrītattvabodhinībhyām śrītattvabodhinībhiḥ
Dativeśrītattvabodhinyai śrītattvabodhinībhyām śrītattvabodhinībhyaḥ
Ablativeśrītattvabodhinyāḥ śrītattvabodhinībhyām śrītattvabodhinībhyaḥ
Genitiveśrītattvabodhinyāḥ śrītattvabodhinyoḥ śrītattvabodhinīnām
Locativeśrītattvabodhinyām śrītattvabodhinyoḥ śrītattvabodhinīṣu

Compound śrītattvabodhini - śrītattvabodhinī -

Adverb -śrītattvabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria