Declension table of ?śrītāḍa

Deva

MasculineSingularDualPlural
Nominativeśrītāḍaḥ śrītāḍau śrītāḍāḥ
Vocativeśrītāḍa śrītāḍau śrītāḍāḥ
Accusativeśrītāḍam śrītāḍau śrītāḍān
Instrumentalśrītāḍena śrītāḍābhyām śrītāḍaiḥ śrītāḍebhiḥ
Dativeśrītāḍāya śrītāḍābhyām śrītāḍebhyaḥ
Ablativeśrītāḍāt śrītāḍābhyām śrītāḍebhyaḥ
Genitiveśrītāḍasya śrītāḍayoḥ śrītāḍānām
Locativeśrītāḍe śrītāḍayoḥ śrītāḍeṣu

Compound śrītāḍa -

Adverb -śrītāḍam -śrītāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria