Declension table of ?śrīsvarūpa

Deva

MasculineSingularDualPlural
Nominativeśrīsvarūpaḥ śrīsvarūpau śrīsvarūpāḥ
Vocativeśrīsvarūpa śrīsvarūpau śrīsvarūpāḥ
Accusativeśrīsvarūpam śrīsvarūpau śrīsvarūpān
Instrumentalśrīsvarūpeṇa śrīsvarūpābhyām śrīsvarūpaiḥ śrīsvarūpebhiḥ
Dativeśrīsvarūpāya śrīsvarūpābhyām śrīsvarūpebhyaḥ
Ablativeśrīsvarūpāt śrīsvarūpābhyām śrīsvarūpebhyaḥ
Genitiveśrīsvarūpasya śrīsvarūpayoḥ śrīsvarūpāṇām
Locativeśrīsvarūpe śrīsvarūpayoḥ śrīsvarūpeṣu

Compound śrīsvarūpa -

Adverb -śrīsvarūpam -śrīsvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria