Declension table of ?śrīsūktavidhāna

Deva

NeuterSingularDualPlural
Nominativeśrīsūktavidhānam śrīsūktavidhāne śrīsūktavidhānāni
Vocativeśrīsūktavidhāna śrīsūktavidhāne śrīsūktavidhānāni
Accusativeśrīsūktavidhānam śrīsūktavidhāne śrīsūktavidhānāni
Instrumentalśrīsūktavidhānena śrīsūktavidhānābhyām śrīsūktavidhānaiḥ
Dativeśrīsūktavidhānāya śrīsūktavidhānābhyām śrīsūktavidhānebhyaḥ
Ablativeśrīsūktavidhānāt śrīsūktavidhānābhyām śrīsūktavidhānebhyaḥ
Genitiveśrīsūktavidhānasya śrīsūktavidhānayoḥ śrīsūktavidhānānām
Locativeśrīsūktavidhāne śrīsūktavidhānayoḥ śrīsūktavidhāneṣu

Compound śrīsūktavidhāna -

Adverb -śrīsūktavidhānam -śrīsūktavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria