Declension table of ?śrīsukha

Deva

MasculineSingularDualPlural
Nominativeśrīsukhaḥ śrīsukhau śrīsukhāḥ
Vocativeśrīsukha śrīsukhau śrīsukhāḥ
Accusativeśrīsukham śrīsukhau śrīsukhān
Instrumentalśrīsukhena śrīsukhābhyām śrīsukhaiḥ śrīsukhebhiḥ
Dativeśrīsukhāya śrīsukhābhyām śrīsukhebhyaḥ
Ablativeśrīsukhāt śrīsukhābhyām śrīsukhebhyaḥ
Genitiveśrīsukhasya śrīsukhayoḥ śrīsukhānām
Locativeśrīsukhe śrīsukhayoḥ śrīsukheṣu

Compound śrīsukha -

Adverb -śrīsukham -śrīsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria