Declension table of ?śrīstava

Deva

MasculineSingularDualPlural
Nominativeśrīstavaḥ śrīstavau śrīstavāḥ
Vocativeśrīstava śrīstavau śrīstavāḥ
Accusativeśrīstavam śrīstavau śrīstavān
Instrumentalśrīstavena śrīstavābhyām śrīstavaiḥ śrīstavebhiḥ
Dativeśrīstavāya śrīstavābhyām śrīstavebhyaḥ
Ablativeśrīstavāt śrīstavābhyām śrīstavebhyaḥ
Genitiveśrīstavasya śrīstavayoḥ śrīstavānām
Locativeśrīstave śrīstavayoḥ śrīstaveṣu

Compound śrīstava -

Adverb -śrīstavam -śrīstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria