Declension table of ?śrīsiddhi

Deva

FeminineSingularDualPlural
Nominativeśrīsiddhiḥ śrīsiddhī śrīsiddhayaḥ
Vocativeśrīsiddhe śrīsiddhī śrīsiddhayaḥ
Accusativeśrīsiddhim śrīsiddhī śrīsiddhīḥ
Instrumentalśrīsiddhyā śrīsiddhibhyām śrīsiddhibhiḥ
Dativeśrīsiddhyai śrīsiddhaye śrīsiddhibhyām śrīsiddhibhyaḥ
Ablativeśrīsiddhyāḥ śrīsiddheḥ śrīsiddhibhyām śrīsiddhibhyaḥ
Genitiveśrīsiddhyāḥ śrīsiddheḥ śrīsiddhyoḥ śrīsiddhīnām
Locativeśrīsiddhyām śrīsiddhau śrīsiddhyoḥ śrīsiddhiṣu

Compound śrīsiddhi -

Adverb -śrīsiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria