Declension table of ?śrīsarasvatī

Deva

FeminineSingularDualPlural
Nominativeśrīsarasvatī śrīsarasvatyau śrīsarasvatyaḥ
Vocativeśrīsarasvati śrīsarasvatyau śrīsarasvatyaḥ
Accusativeśrīsarasvatīm śrīsarasvatyau śrīsarasvatīḥ
Instrumentalśrīsarasvatyā śrīsarasvatībhyām śrīsarasvatībhiḥ
Dativeśrīsarasvatyai śrīsarasvatībhyām śrīsarasvatībhyaḥ
Ablativeśrīsarasvatyāḥ śrīsarasvatībhyām śrīsarasvatībhyaḥ
Genitiveśrīsarasvatyāḥ śrīsarasvatyoḥ śrīsarasvatīnām
Locativeśrīsarasvatyām śrīsarasvatyoḥ śrīsarasvatīṣu

Compound śrīsarasvati - śrīsarasvatī -

Adverb -śrīsarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria