Declension table of ?śrīsambhūtā

Deva

FeminineSingularDualPlural
Nominativeśrīsambhūtā śrīsambhūte śrīsambhūtāḥ
Vocativeśrīsambhūte śrīsambhūte śrīsambhūtāḥ
Accusativeśrīsambhūtām śrīsambhūte śrīsambhūtāḥ
Instrumentalśrīsambhūtayā śrīsambhūtābhyām śrīsambhūtābhiḥ
Dativeśrīsambhūtāyai śrīsambhūtābhyām śrīsambhūtābhyaḥ
Ablativeśrīsambhūtāyāḥ śrīsambhūtābhyām śrīsambhūtābhyaḥ
Genitiveśrīsambhūtāyāḥ śrīsambhūtayoḥ śrīsambhūtānām
Locativeśrīsambhūtāyām śrīsambhūtayoḥ śrīsambhūtāsu

Adverb -śrīsambhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria