Declension table of ?śrīsaṃsthā

Deva

FeminineSingularDualPlural
Nominativeśrīsaṃsthā śrīsaṃsthe śrīsaṃsthāḥ
Vocativeśrīsaṃsthe śrīsaṃsthe śrīsaṃsthāḥ
Accusativeśrīsaṃsthām śrīsaṃsthe śrīsaṃsthāḥ
Instrumentalśrīsaṃsthayā śrīsaṃsthābhyām śrīsaṃsthābhiḥ
Dativeśrīsaṃsthāyai śrīsaṃsthābhyām śrīsaṃsthābhyaḥ
Ablativeśrīsaṃsthāyāḥ śrīsaṃsthābhyām śrīsaṃsthābhyaḥ
Genitiveśrīsaṃsthāyāḥ śrīsaṃsthayoḥ śrīsaṃsthānām
Locativeśrīsaṃsthāyām śrīsaṃsthayoḥ śrīsaṃsthāsu

Adverb -śrīsaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria