Declension table of ?śrīsaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśrīsaṃhitā śrīsaṃhite śrīsaṃhitāḥ
Vocativeśrīsaṃhite śrīsaṃhite śrīsaṃhitāḥ
Accusativeśrīsaṃhitām śrīsaṃhite śrīsaṃhitāḥ
Instrumentalśrīsaṃhitayā śrīsaṃhitābhyām śrīsaṃhitābhiḥ
Dativeśrīsaṃhitāyai śrīsaṃhitābhyām śrīsaṃhitābhyaḥ
Ablativeśrīsaṃhitāyāḥ śrīsaṃhitābhyām śrīsaṃhitābhyaḥ
Genitiveśrīsaṃhitāyāḥ śrīsaṃhitayoḥ śrīsaṃhitānām
Locativeśrīsaṃhitāyām śrīsaṃhitayoḥ śrīsaṃhitāsu

Adverb -śrīsaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria