Declension table of ?śrīraṅgeśa

Deva

MasculineSingularDualPlural
Nominativeśrīraṅgeśaḥ śrīraṅgeśau śrīraṅgeśāḥ
Vocativeśrīraṅgeśa śrīraṅgeśau śrīraṅgeśāḥ
Accusativeśrīraṅgeśam śrīraṅgeśau śrīraṅgeśān
Instrumentalśrīraṅgeśena śrīraṅgeśābhyām śrīraṅgeśaiḥ śrīraṅgeśebhiḥ
Dativeśrīraṅgeśāya śrīraṅgeśābhyām śrīraṅgeśebhyaḥ
Ablativeśrīraṅgeśāt śrīraṅgeśābhyām śrīraṅgeśebhyaḥ
Genitiveśrīraṅgeśasya śrīraṅgeśayoḥ śrīraṅgeśānām
Locativeśrīraṅgeśe śrīraṅgeśayoḥ śrīraṅgeśeṣu

Compound śrīraṅgeśa -

Adverb -śrīraṅgeśam -śrīraṅgeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria