Declension table of ?śrīraṅgasaptaprākārapradakṣiṇavidhi

Deva

MasculineSingularDualPlural
Nominativeśrīraṅgasaptaprākārapradakṣiṇavidhiḥ śrīraṅgasaptaprākārapradakṣiṇavidhī śrīraṅgasaptaprākārapradakṣiṇavidhayaḥ
Vocativeśrīraṅgasaptaprākārapradakṣiṇavidhe śrīraṅgasaptaprākārapradakṣiṇavidhī śrīraṅgasaptaprākārapradakṣiṇavidhayaḥ
Accusativeśrīraṅgasaptaprākārapradakṣiṇavidhim śrīraṅgasaptaprākārapradakṣiṇavidhī śrīraṅgasaptaprākārapradakṣiṇavidhīn
Instrumentalśrīraṅgasaptaprākārapradakṣiṇavidhinā śrīraṅgasaptaprākārapradakṣiṇavidhibhyām śrīraṅgasaptaprākārapradakṣiṇavidhibhiḥ
Dativeśrīraṅgasaptaprākārapradakṣiṇavidhaye śrīraṅgasaptaprākārapradakṣiṇavidhibhyām śrīraṅgasaptaprākārapradakṣiṇavidhibhyaḥ
Ablativeśrīraṅgasaptaprākārapradakṣiṇavidheḥ śrīraṅgasaptaprākārapradakṣiṇavidhibhyām śrīraṅgasaptaprākārapradakṣiṇavidhibhyaḥ
Genitiveśrīraṅgasaptaprākārapradakṣiṇavidheḥ śrīraṅgasaptaprākārapradakṣiṇavidhyoḥ śrīraṅgasaptaprākārapradakṣiṇavidhīnām
Locativeśrīraṅgasaptaprākārapradakṣiṇavidhau śrīraṅgasaptaprākārapradakṣiṇavidhyoḥ śrīraṅgasaptaprākārapradakṣiṇavidhiṣu

Compound śrīraṅgasaptaprākārapradakṣiṇavidhi -

Adverb -śrīraṅgasaptaprākārapradakṣiṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria