Declension table of ?śrīraṅgarājastava

Deva

MasculineSingularDualPlural
Nominativeśrīraṅgarājastavaḥ śrīraṅgarājastavau śrīraṅgarājastavāḥ
Vocativeśrīraṅgarājastava śrīraṅgarājastavau śrīraṅgarājastavāḥ
Accusativeśrīraṅgarājastavam śrīraṅgarājastavau śrīraṅgarājastavān
Instrumentalśrīraṅgarājastavena śrīraṅgarājastavābhyām śrīraṅgarājastavaiḥ śrīraṅgarājastavebhiḥ
Dativeśrīraṅgarājastavāya śrīraṅgarājastavābhyām śrīraṅgarājastavebhyaḥ
Ablativeśrīraṅgarājastavāt śrīraṅgarājastavābhyām śrīraṅgarājastavebhyaḥ
Genitiveśrīraṅgarājastavasya śrīraṅgarājastavayoḥ śrīraṅgarājastavānām
Locativeśrīraṅgarājastave śrīraṅgarājastavayoḥ śrīraṅgarājastaveṣu

Compound śrīraṅgarājastava -

Adverb -śrīraṅgarājastavam -śrīraṅgarājastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria