Declension table of ?śrīraṅganāyakī

Deva

FeminineSingularDualPlural
Nominativeśrīraṅganāyakī śrīraṅganāyakyau śrīraṅganāyakyaḥ
Vocativeśrīraṅganāyaki śrīraṅganāyakyau śrīraṅganāyakyaḥ
Accusativeśrīraṅganāyakīm śrīraṅganāyakyau śrīraṅganāyakīḥ
Instrumentalśrīraṅganāyakyā śrīraṅganāyakībhyām śrīraṅganāyakībhiḥ
Dativeśrīraṅganāyakyai śrīraṅganāyakībhyām śrīraṅganāyakībhyaḥ
Ablativeśrīraṅganāyakyāḥ śrīraṅganāyakībhyām śrīraṅganāyakībhyaḥ
Genitiveśrīraṅganāyakyāḥ śrīraṅganāyakyoḥ śrīraṅganāyakīnām
Locativeśrīraṅganāyakyām śrīraṅganāyakyoḥ śrīraṅganāyakīṣu

Compound śrīraṅganāyaki - śrīraṅganāyakī -

Adverb -śrīraṅganāyaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria