Declension table of ?śrīraṅganāthāṣṭottaraśata

Deva

NeuterSingularDualPlural
Nominativeśrīraṅganāthāṣṭottaraśatam śrīraṅganāthāṣṭottaraśate śrīraṅganāthāṣṭottaraśatāni
Vocativeśrīraṅganāthāṣṭottaraśata śrīraṅganāthāṣṭottaraśate śrīraṅganāthāṣṭottaraśatāni
Accusativeśrīraṅganāthāṣṭottaraśatam śrīraṅganāthāṣṭottaraśate śrīraṅganāthāṣṭottaraśatāni
Instrumentalśrīraṅganāthāṣṭottaraśatena śrīraṅganāthāṣṭottaraśatābhyām śrīraṅganāthāṣṭottaraśataiḥ
Dativeśrīraṅganāthāṣṭottaraśatāya śrīraṅganāthāṣṭottaraśatābhyām śrīraṅganāthāṣṭottaraśatebhyaḥ
Ablativeśrīraṅganāthāṣṭottaraśatāt śrīraṅganāthāṣṭottaraśatābhyām śrīraṅganāthāṣṭottaraśatebhyaḥ
Genitiveśrīraṅganāthāṣṭottaraśatasya śrīraṅganāthāṣṭottaraśatayoḥ śrīraṅganāthāṣṭottaraśatānām
Locativeśrīraṅganāthāṣṭottaraśate śrīraṅganāthāṣṭottaraśatayoḥ śrīraṅganāthāṣṭottaraśateṣu

Compound śrīraṅganāthāṣṭottaraśata -

Adverb -śrīraṅganāthāṣṭottaraśatam -śrīraṅganāthāṣṭottaraśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria