Declension table of ?śrīraṅganātha

Deva

MasculineSingularDualPlural
Nominativeśrīraṅganāthaḥ śrīraṅganāthau śrīraṅganāthāḥ
Vocativeśrīraṅganātha śrīraṅganāthau śrīraṅganāthāḥ
Accusativeśrīraṅganātham śrīraṅganāthau śrīraṅganāthān
Instrumentalśrīraṅganāthena śrīraṅganāthābhyām śrīraṅganāthaiḥ śrīraṅganāthebhiḥ
Dativeśrīraṅganāthāya śrīraṅganāthābhyām śrīraṅganāthebhyaḥ
Ablativeśrīraṅganāthāt śrīraṅganāthābhyām śrīraṅganāthebhyaḥ
Genitiveśrīraṅganāthasya śrīraṅganāthayoḥ śrīraṅganāthānām
Locativeśrīraṅganāthe śrīraṅganāthayoḥ śrīraṅganātheṣu

Compound śrīraṅganātha -

Adverb -śrīraṅganātham -śrīraṅganāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria