Declension table of ?śrīraṅgadeva

Deva

MasculineSingularDualPlural
Nominativeśrīraṅgadevaḥ śrīraṅgadevau śrīraṅgadevāḥ
Vocativeśrīraṅgadeva śrīraṅgadevau śrīraṅgadevāḥ
Accusativeśrīraṅgadevam śrīraṅgadevau śrīraṅgadevān
Instrumentalśrīraṅgadevena śrīraṅgadevābhyām śrīraṅgadevaiḥ śrīraṅgadevebhiḥ
Dativeśrīraṅgadevāya śrīraṅgadevābhyām śrīraṅgadevebhyaḥ
Ablativeśrīraṅgadevāt śrīraṅgadevābhyām śrīraṅgadevebhyaḥ
Genitiveśrīraṅgadevasya śrīraṅgadevayoḥ śrīraṅgadevānām
Locativeśrīraṅgadeve śrīraṅgadevayoḥ śrīraṅgadeveṣu

Compound śrīraṅgadeva -

Adverb -śrīraṅgadevam -śrīraṅgadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria