Declension table of śrīraṅga

Deva

MasculineSingularDualPlural
Nominativeśrīraṅgaḥ śrīraṅgau śrīraṅgāḥ
Vocativeśrīraṅga śrīraṅgau śrīraṅgāḥ
Accusativeśrīraṅgam śrīraṅgau śrīraṅgān
Instrumentalśrīraṅgeṇa śrīraṅgābhyām śrīraṅgaiḥ śrīraṅgebhiḥ
Dativeśrīraṅgāya śrīraṅgābhyām śrīraṅgebhyaḥ
Ablativeśrīraṅgāt śrīraṅgābhyām śrīraṅgebhyaḥ
Genitiveśrīraṅgasya śrīraṅgayoḥ śrīraṅgāṇām
Locativeśrīraṅge śrīraṅgayoḥ śrīraṅgeṣu

Compound śrīraṅga -

Adverb -śrīraṅgam -śrīraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria