Declension table of ?śrīrāmastuti

Deva

FeminineSingularDualPlural
Nominativeśrīrāmastutiḥ śrīrāmastutī śrīrāmastutayaḥ
Vocativeśrīrāmastute śrīrāmastutī śrīrāmastutayaḥ
Accusativeśrīrāmastutim śrīrāmastutī śrīrāmastutīḥ
Instrumentalśrīrāmastutyā śrīrāmastutibhyām śrīrāmastutibhiḥ
Dativeśrīrāmastutyai śrīrāmastutaye śrīrāmastutibhyām śrīrāmastutibhyaḥ
Ablativeśrīrāmastutyāḥ śrīrāmastuteḥ śrīrāmastutibhyām śrīrāmastutibhyaḥ
Genitiveśrīrāmastutyāḥ śrīrāmastuteḥ śrīrāmastutyoḥ śrīrāmastutīnām
Locativeśrīrāmastutyām śrīrāmastutau śrīrāmastutyoḥ śrīrāmastutiṣu

Compound śrīrāmastuti -

Adverb -śrīrāmastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria