Declension table of ?śrīrāmapaddhati

Deva

FeminineSingularDualPlural
Nominativeśrīrāmapaddhatiḥ śrīrāmapaddhatī śrīrāmapaddhatayaḥ
Vocativeśrīrāmapaddhate śrīrāmapaddhatī śrīrāmapaddhatayaḥ
Accusativeśrīrāmapaddhatim śrīrāmapaddhatī śrīrāmapaddhatīḥ
Instrumentalśrīrāmapaddhatyā śrīrāmapaddhatibhyām śrīrāmapaddhatibhiḥ
Dativeśrīrāmapaddhatyai śrīrāmapaddhataye śrīrāmapaddhatibhyām śrīrāmapaddhatibhyaḥ
Ablativeśrīrāmapaddhatyāḥ śrīrāmapaddhateḥ śrīrāmapaddhatibhyām śrīrāmapaddhatibhyaḥ
Genitiveśrīrāmapaddhatyāḥ śrīrāmapaddhateḥ śrīrāmapaddhatyoḥ śrīrāmapaddhatīnām
Locativeśrīrāmapaddhatyām śrīrāmapaddhatau śrīrāmapaddhatyoḥ śrīrāmapaddhatiṣu

Compound śrīrāmapaddhati -

Adverb -śrīrāmapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria